A 579-6 Sārasvata(vyākaraṇa)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 579/6
Title: Sārasvata(vyākaraṇa)
Dimensions: 22.2 x 12.2 cm x 99 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: ŚS 1737
Acc No.: NAK 4/1397
Remarks:


Reel No. A 579-6 Inventory No. 62549

Title Sārasvatavyākaraṇa

Author Narendrapurī?

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Incomplete

Size 22.2 x 12.2 cm

Folios 97

Lines per Folio 9

Foliation Numerals in both margins of the verso side.

Scribe Viśvānandena

Date of Copying [ŚŚ] 1939 kārtika śukla paṃcadaśī guruvāra

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-1397

Used for edition no/yes

Manuscript Features

The 55 and 74 folios are missing.

Excerpts

Beginning

oṃ namaḥ śrīgaṇeśāya || ||

praṇamya paramātmānaṃ bāladhīvṛddhisiddhaye ||

sārasvatīm ṛjuṃ kurvve prakriyāṃ nātivistarām ||

indrādayopi yasyāntaṃ na yayuḥ śabdavāridheḥ ||

prakriyāṃ tasya kṛtnasya kṣamo vaktuṃ naraḥ kathaṃ ||

tatra tāvat saṃjñā saṃvyavahārāya saṃgṛhyate || ||

a i u ṛ ḷ samānāḥ || anena pratyāhāragrahaṇāya varṇāḥ parigaṇyaṃte ||

teṣāṃ samānasaṃjñā ca vidhīyate || naiteṣu sūtreṣu sandhir anusaṃdheyo vivakṣitatvāt || vivakṣitas tu sandhir bhavatīti niyamāt || laukikaprayoganiṣpattaye samayamātratvāc ca || || hrasvadīrghaplutabhedāḥ savarṇāḥ || eteṣāṃ hrasvadīrghaplutabhedāḥ parasparaṃ savarṇā bhaṇyaṃte || || lokāc cheṣasya siddhir iti vakṣyati || tato lokata eva hrasvādisaṃjñā jñātavyā(!) || ekamātro hrasvaḥ || dvimātro dīrghaḥ || trimātraḥ plutaḥ || vyaṃjanaṃ chārddhamātrakaṃ || || eṣām anyepy udāttādibhedāḥ || uccair upalabhyamāna udāttaḥ || nīcair anudāttaḥ || samavṛtyā svaritaḥ || e ai o au saṃdhyakṣarāṇi || eṣāṃ hrasvā na santi || ubhaye svarāḥ || akārādayaḥ pañca catvāra ekārādaya ubhaye svarā ucyaṃte ||                                                                                                 (fol.1v1-2r2)

End

atryāyate atrītveṭ || atyai ṣṭyai śabdasaṃghātayoḥ || ṣṭilopa(!) || saṃyogāntasya lopaḥ || ṭitvād īp || strī || ||

varṇāt kāraḥ || kakāraḥ || || (ṛtaḥ) || rād ipho vā ||

rephaḥ || ra eva rakāraḥ ||

rakārādīni nāmāni lokāc cheṣasya siddhir yathā mātarādeḥ || ||

svarūpāṃtonubhūtyādiḥ śabdobhūd yatra sārthakaḥ ||

sa maskarī śubhāṃ cakre prakriyāṃ caturocitāṃ || ||

avatād vo hayagrīvaḥ kamalākara īśvaraḥ

surāsuranarākāramadhupāpītapaṃkajaḥ || || || (fol.98v8-99r4 )

=== Colophon ===

iti śrīparamahaṃsaparivrājakācāryaśrīnarendrapurīśrīcaraṇaviracitā sārasvatī prakriyā samāptā || || śubham || ||

śrīśāke 1939 bāhulamāse śuklapakṣe paṃcadaśyāṃ tithau guruvāsare likhitaṃ viśvānaṃdena jainena (saṃjñānābhidha)pattananarādhipateḥ (kavardāraḥ śrīphaṭ) siṃhanāmnaḥ || || śubhaṃ || || (fol.99r6-7)

Microfilm Details

Reel No. A 579/6

Date of Filming 24-05-1973

Exposures 100

Used Copy Kathmandu

Type of Film positive

Remarks The 48 and 99 folios are double filmed.

Catalogued by BK

Date 13-12-2003

Bibliography