A 579-6 Sārasvata(vyākaraṇa)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 579/6
Title: Sārasvata(vyākaraṇa)
Dimensions: 22.2 x 12.2 cm x 99 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: ŚS 1737
Acc No.: NAK 4/1397
Remarks:
Reel No. A 579-6 Inventory No. 62549
Title Sārasvatavyākaraṇa
Author Narendrapurī?
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Incomplete
Size 22.2 x 12.2 cm
Folios 97
Lines per Folio 9
Foliation Numerals in both margins of the verso side.
Scribe Viśvānandena
Date of Copying [ŚŚ] 1939 kārtika śukla paṃcadaśī guruvāra
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 4-1397
Used for edition no/yes
Manuscript Features
The 55 and 74 folios are missing.
Excerpts
Beginning
oṃ namaḥ śrīgaṇeśāya || ||
praṇamya paramātmānaṃ bāladhīvṛddhisiddhaye ||
sārasvatīm ṛjuṃ kurvve prakriyāṃ nātivistarām ||
indrādayopi yasyāntaṃ na yayuḥ śabdavāridheḥ ||
prakriyāṃ tasya kṛtnasya kṣamo vaktuṃ naraḥ kathaṃ ||
tatra tāvat saṃjñā saṃvyavahārāya saṃgṛhyate || ||
a i u ṛ ḷ samānāḥ || anena pratyāhāragrahaṇāya varṇāḥ parigaṇyaṃte ||
teṣāṃ samānasaṃjñā ca vidhīyate || naiteṣu sūtreṣu sandhir anusaṃdheyo vivakṣitatvāt || vivakṣitas tu sandhir bhavatīti niyamāt || laukikaprayoganiṣpattaye samayamātratvāc ca || || hrasvadīrghaplutabhedāḥ savarṇāḥ || eteṣāṃ hrasvadīrghaplutabhedāḥ parasparaṃ savarṇā bhaṇyaṃte || || lokāc cheṣasya siddhir iti vakṣyati || tato lokata eva hrasvādisaṃjñā jñātavyā(!) || ekamātro hrasvaḥ || dvimātro dīrghaḥ || trimātraḥ plutaḥ || vyaṃjanaṃ chārddhamātrakaṃ || || eṣām anyepy udāttādibhedāḥ || uccair upalabhyamāna udāttaḥ || nīcair anudāttaḥ || samavṛtyā svaritaḥ || e ai o au saṃdhyakṣarāṇi || eṣāṃ hrasvā na santi || ubhaye svarāḥ || akārādayaḥ pañca catvāra ekārādaya ubhaye svarā ucyaṃte || (fol.1v1-2r2)
End
atryāyate atrītveṭ || atyai ṣṭyai śabdasaṃghātayoḥ || ṣṭilopa(!) || saṃyogāntasya lopaḥ || ṭitvād īp || strī || ||
varṇāt kāraḥ || kakāraḥ || || (ṛtaḥ) || rād ipho vā ||
rephaḥ || ra eva rakāraḥ ||
rakārādīni nāmāni lokāc cheṣasya siddhir yathā mātarādeḥ || ||
svarūpāṃtonubhūtyādiḥ śabdobhūd yatra sārthakaḥ ||
sa maskarī śubhāṃ cakre prakriyāṃ caturocitāṃ || ||
avatād vo hayagrīvaḥ kamalākara īśvaraḥ
surāsuranarākāramadhupāpītapaṃkajaḥ || || || (fol.98v8-99r4 )
=== Colophon ===
iti śrīparamahaṃsaparivrājakācāryaśrīnarendrapurīśrīcaraṇaviracitā sārasvatī prakriyā samāptā || || śubham || ||
śrīśāke 1939 bāhulamāse śuklapakṣe paṃcadaśyāṃ tithau guruvāsare likhitaṃ viśvānaṃdena jainena (saṃjñānābhidha)pattananarādhipateḥ (kavardāraḥ śrīphaṭ) siṃhanāmnaḥ || || śubhaṃ || || (fol.99r6-7)
Microfilm Details
Reel No. A 579/6
Date of Filming 24-05-1973
Exposures 100
Used Copy Kathmandu
Type of Film positive
Remarks The 48 and 99 folios are double filmed.
Catalogued by BK
Date 13-12-2003
Bibliography